


तरल कन्सर्टिया(एन.पी.के.)
जैव उर्वरक: य: राइजोबियम, एजोटोबेक्टर एवं एसीटोबेक्टर, फोस्फो विषाणवः- स्यूडोमोनस एवं पोटेशियम सॉल्यूशन-बेसिल विषाणवः इत्येतानां मिश्रणम् अस्ति यः वायुमंडलीय नाइट्रोजन एवं फास्फोरस संशोधन जीव: अस्ति। एन.पी.के. कन्सोर्टिया इत्यस्मिन् नाइट्रोजन, फास्फोरस एवं पोटेशियम संशोधने उच्च दक्षता अस्ति एवं इत्यस्मिन वायुमंडलीय नाइट्रोजन संचालयितुं तथा पादपेषु प्रदातुं क्षमता अस्ति।
तन्त्र विवरणम्
इफको एन.पी.के. कन्सोर्टिया विवरणम्
- | राइजोबियम विषाणवः |
- | एजोटोबेक्टर विषाणवः |
- | एसेटोबेक्टर विषाणवः |
- | फोस्फो विषाणवः - स्यूडोनोमस |
- | पोटेशियम सॉल्यूशन-बेसिल |
अन्तःस्थ वैशिष्ट्यम्
- राइजोबियम, एजोटोबेक्टर एवं एसीटोबेक्टर, फोस्फो विषाणवः- स्यूडोमोनस एवं पोटेशियम सॉल्यूशन-बेसिल विषाणवः इत्येतानां संस्कृति: धारयति
- पर्यावरणानुकूलः
- नाइट्रोजन एवं फोस्फरसस्थिरीकरणम्
- सर्वेषु सस्येषु उपयुक्तः
लाभा:
- राइजोबियम, एजोटोबेक्टर एवं एसीटोबेक्टर, फोस्फो विषाणवः- स्यूडोमोनस एवं पोटेशियम सॉल्यूशन-बेसिल विषाणवः इत्येतानां संस्कृति: धारयति
- पर्यावरणानुकूलः
- सर्वेषु सस्येषु उपयुक्तः


सस्य चक्रस्य स्थानं, अनुपात और समय: घ्यात्वा उर्वरका: प्रयोजनीयाः। जैवउर्वरकस्य प्रयोगः बीजोपचाराय , मृत्तिका उपचाराय, वा बिन्दु आधारिते सिञ्चन प्रविधे: आघारेण क्रियते।


बीजोपचारः एनपीके कन्सोर्टिया जैव उर्वरकाः जले मिश्रितं कृत्वा तस्मिन् संभवतः 20 पलानि पर्यन्तं बीजानि निमज्जितं क्रियते। उपचारितानि बीजानि शीघ्रमेव आरोपणीया
