,
Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Phosphate Solubalizing Bacteria
Phosphate Solubalizing Bacteria

फोस्फेट विलयीभूताः विषाणवः

फोस्फरस विलय जैव उर्वरके विषाणवः भवन्ति ये अविलयीभूताः यौगिकेषु अकार्बनिक फॉस्फोरस इत्यस्य विलयकरणे एवं पादपानाम् उत्थानाय सक्षमाः भवन्ति। एते सूक्ष्माणवः सामान्यतः फास्फोरस विलयीभूताः विषाणवः रूपेण ज्ञायन्ते। फास्फोरस द्रवः जैव उर्वरक सिंथेटिक फॉस्फेट उर्वरकाणाम् आवश्यकता न्यूनीकरोति।

तन्त्र विवरणम्

इफको फोस्फरस विलयीभूत: जैव उर्वरकस्य तन्त्र विवरणम्

- फोस्फो विषाणवः - स्यूडोनोमस

अन्तःस्थ वैशिष्ट्यम्

  • एतस्मिन् फोस्फोरस विलयीभूताः विषाणवः वा फॉस्फोरस विलयीभूताः विषाणवः भवन्ति।
  • पर्यावरणानुकूलः
  • फोस्फरस इत्यस्य प्राप्यता अभिवर्धयति
  • सर्वेषु सस्येषु प्रयोग योग्यः
  • एतस्मिन् फोस्फोरस फोस्फोरस विलयीभूताः विषाणवः वा फॉस्फोरस विलयीभूताः विषाणवः भवन्ति।

लाभाः

  • सर्वेषु सस्येषु मसूरादिकं समाविश्य
  • मृत्तिकायाः उवरता अभिवर्धयति
  • सस्यान् अभिवर्धयति
phosphate
icon1
icon2
icon3
img9
सस्येषु प्रयोगः

सस्य चक्रस्य स्थानं, अनुपात और समय: घ्यात्वा उर्वरका: प्रयोजनीयाः। जैवउर्वरकस्य प्रयोगः बीजोपचाराय , मृत्तिका उपचाराय, वा बिन्दु आधारिते सिञ्चन प्रविधे: आघारेण क्रियते।

crpimg
10
प्रयोग पद्धतयः

बीजोपचारः फोस्फरस विलयीभूताः जैव उर्वरकाः जले मिश्रितं कृत्वा तस्मिन् संभवतः 20 पलानि पर्यन्तं बीजानि निमज्जितं क्रियते। उपचारितानि बीजानि शीघ्रमेव आरोपणीयानि।

crp

एजोटोबेक्टर
एजोटोबेक्टर

इदं जैव उर्वरक: अस्ति यस्मिन् नसहजीवी एजोटोबैक्टर विषाणवः सन्ति ये वायुमंडलीय नाइट्रोजनं सुस्थिरं कर्तुं क्षमाः सन्ति। अन्नं, गोधूमं, बाजरा, कार्पासं, रक्तफलं, कपिशाकं, सर्षपः, कुसुमं, सूरजमुखी इत्यादि सदृशानां अफली युक्तानां सस्यानां कृते प्रयोजनाय उपदिश्यते। यदि मृत्तिकायां कार्बनिक पदार्थाणां मात्रा अधिकं चेत् एजोटोबेक्टर उत्तमं प्रदर्शनं करोति।

अधिकं जानातु
अजोस्पिरिलम्
अजोस्पिरिलम्

इदं जैविकः उर्वरकः अस्ति यस्मिन एज़ोस्पिरिलम विषाणवः भवन्ति ये पादपानां मूलेषु उपनिवेशितं कर्तुं एवं करने वायुमंडलीय नाइट्रोजनं सुस्थितं कर्तुं क्षमता धारयति। इदं फाइटोहोर्मोन इत्यस्य संश्लेषणं करोति , विशेष रूपेण, इंडोल-3-एसिटिक एसिड, एवं कल्पना अस्ति यत् अजैविक एवं जैविक मूलीय सहिष्णुता क्षमतां अभिवर्धयति येन पादपानां वृद्ध्यर्थं सहायतां प्राप्यते।

अधिकं जानातु
झिंक विलयीभूताः विषाणवः
झिंक विलयीभूताः विषाणवः

झिंक अनेके पादपानां विकास प्रक्रियायै आवश्यकेषु पोषक तत्वेषु एकोऽस्ति, यस्मिन् हार्मोन उत्पादनं वृद्धिः एवं इंटरनोड वृद्धिः अपि अस्ति। झिंक सॉल्यूशन जैव उर्वरकेषु (Z.S.B.) विषाणवः भवन्ति ये अकार्बनिक झिंक इत्यस्य विलयीकरणे क्षमाः सन्ति एवं तेषु पादपानां व्ययार्थं जैवउपलब्धाः कुर्वन्ति। एते मृत्तिकायां अत्यधिकं सिंथेटिक जिंक उर्वरकाणां आवश्यकता अपि न्यूनं करोति।

अधिकं जानातु
राइजोबियम
राइजोबियम

इदं जैव उर्वरक: अस्ति यस्मिन् सहजीवी राइजोबियम विषाणवः भवन्ति यः होता है अतिमहत्वपूर्णं नाइट्रोजन संशोधन जीव: अस्ति। एतेषु जीवेषु वायुमंडलीय नाइट्रोजन सञ्चालन एवं पादपान् प्रदान क्षमता भवति।मूंगफली, सोयाबीन, लाल-चना, हरित-चना, कृष्ण-चना, मसूर, गोभी, बंगाल-चना तथा चारा-फली इत्यादीनां सदृशानां सस्यानां कृते उपदिष्टम् अस्ति।

अधिकं जानातु
तरल कन्सर्टिया(एन.पी.के.)
तरल कन्सर्टिया(एन.पी.के.)

जैव उर्वरक: य: राइजोबियम, एजोटोबेक्टर एवं एसीटोबेक्टर, फोस्फो विषाणवः- स्यूडोमोनस एवं पोटेशियम सॉल्यूशन-बेसिल विषाणवः इत्येतानां मिश्रणम् अस्ति यः वायुमंडलीय नाइट्रोजन एवं फास्फोरस संशोधन जीव: अस्ति। एन.पी.के. कन्सोर्टिया इत्यस्मिन् नाइट्रोजन, फास्फोरस एवं पोटेशियम संशोधने उच्च दक्षता अस्ति एवं इत्यस्मिन वायुमंडलीय नाइट्रोजन संचालयितुं तथा पादपेषु प्रदातुं क्षमता अस्ति।

अधिकं जानातु
एसेटोबेक्टर
एसेटोबेक्टर

इदं तु जैव उर्वरकः अस्ति यस्मिन् एसिटोबेक्टर विषाणवः सन्ति ये पादपानां उपनिवेशितं कर्तुं तथा वायुमंडलीय नाइट्रोजनस्य स्थैर्याय क्षमाः सन्ति। इदं इक्षुरोपणार्थं विशेषेण लाभप्रदः अस्ति यतः इदं मृत्तिकां जैविक रूपेण सक्रियं करोति एवं पादपेभ्यः विकासोतेजनं प्रयच्छति।

अधिकं जानातु
पोटेशियम मोबिलाइजिंग बायो फर्टिलाइज़र(केएमबी)
पोटेशियम मोबिलाइजिंग बायो फर्टिलाइज़र(केएमबी)

पोटेशियम मोबिलाइजिंग बायो फर्टिलाइज़र इत्येते जीवाणुः भवति यः अघुलनशीलयौगिकेभ्यः अकार्बनिकपोटेशियम इत्यस्य विलयनम् कर्तुं तथा पादपग्रहणाय तद् प्रदातुम् समर्थः। एते सूक्ष्मजीवाः सामान्यतया पोटेशियमविलेयीकरणजीवाणुः अथवा पोटेशियमविलयनजीवाणुः इति ज्ञायन्ते ।

अधिकं जानातु
वनस्पति वृद्धि: प्रवर्धक - सागरिका द्रव्यम्
वनस्पति वृद्धि: प्रवर्धक - सागरिका द्रव्यम्

सागरिका - समुद्री शैवाल अर्क सान्द्र (28% w/w) जैविक जैवोत्तेजक अस्ति यः रक्तं तथा नीलवर्ण: समुद्री शैवालतः विश्वस्तरे पेटेंट प्रक्रिया प्रौद्योगिकी माध्यमेन निर्मिता भवति। उत्पादेषु स्वाभाविक रूपेण पादपानां विकासः नियामक: यथा ऑक्सिन, साइटोकिनिन एवं जिबरेलिन, आवश्यक: अमीनो एसिड, मैक्रो और सूक्ष्मपोषकतत्वानि भवन्ति। बायो-पोटाश (8-10%) इत्यनेन सह चतुष्कोणीय अमोनियम यौगिक (QAC) सदृशः ग्लाइसिन बीटाइन, कोलीन इत्यादयः अपि भवन्ति।
इफको सागरिका द्रव्यं विषये अधिकं ज्ञातुं उत्पाद वेबसाइट पश्यतु

अधिकं जानातु
वनस्पति वृद्धिं प्रवर्धकः - सागरिका ग्रैन्यूलरः
वनस्पति वृद्धिं प्रवर्धकः - सागरिका ग्रैन्यूलरः

सागरिका Z++ कृषिक्षेत्रे प्रयोगाय रक्तवर्णीयः कपिशवर्णीयः च सैन्धवशैवालदृढ़ीकृतः कणिका अस्ति । सैन्धवशैवालस्य कृषिः भारतीयतटे च क्रियते, मत्स्यजीवीपरिवाराणाम् आजीविकायाः स्रोतः च अस्ति ।
इफको सागरिका ग्रेन्यूलर इत्यस्य विषये अधिकं ज्ञातुं कृपया उत्पादस्य वेबसाइटं पश्यतु।

अधिकं जानातु