


वनस्पति वृद्धिं प्रवर्धकः - सागरिका ग्रैन्यूलरः
सागरिका Z++ कृषिक्षेत्रे प्रयोगाय रक्तवर्णीयः कपिशवर्णीयः च सैन्धवशैवालदृढ़ीकृतः कणिका अस्ति । सैन्धवशैवालस्य कृषिः भारतीयतटे च क्रियते, मत्स्यजीवीपरिवाराणाम् आजीविकायाः स्रोतः च अस्ति ।
उत्पादे प्राकृतिकरूपेण भवन्ति वनस्पतिवृद्धिनियामकाः यथा ऑक्सिन साइटोकिनिन तथा गिबेरेलिन, आवश्यकाः अमीनो अम्लाः, स्थूलपोषकाः एवं अतिसूक्ष्मपोषकाः च। अपि च बायो-पोटाश (8-10%),, जिंक, बोरॉन् इत्यनेन सह चतुष्क अमोनियम यौगिकम् (क्यूएसी) यथा ग्लाइसिन बीटेन, कोलिन इत्यादयः सन्ति।
शस्यस्य उपजं गुणवत्तां च वर्धयति, मृत्तिकायां सूक्ष्मजीवक्रियाकलापं वर्धयति तथा च अनावृष्ट्याः उच्चलवणतायाः च कारणेन वनस्पतीनाम् अजैविकतनावम् प्रति सहनशीलतां च ददाति इति ज्ञायते। सागरिका ++ कणिका समुद्री शैवाल सक्रियता भारतसरकारस्य वैज्ञानिक-औद्योगिक-अनुसन्धानपरिषदः (सीएसआईआर) इत्यस्य घटकप्रयोगशाला केन्द्रीयलवण-समुद्री-रासायनिक-अनुसन्धान-संस्था (सीएसएमसीआरआई) इत्यस्याः अनुज्ञापत्रं प्राप्तस्य वैश्विक-पेटन्ट-प्रौद्योगिक्याः माध्यमेन निर्मितं भवति। सागरिकाकणिका जैविकप्रमाणीकरणेन सह उपलभ्यते तथा च कैल्शियम-सल्फर-समृद्धेन जिप्सम-आधारेण अथवा मृदा/भूगोलस्य आवश्यकतायाः आधारेण पोटाश-समृद्ध-आधारेण वा निर्मितुं शक्यते।
इफको सागरिका ग्रेन्यूलर इत्यस्य विषये अधिकं ज्ञातुं कृपया उत्पादस्य वेबसाइटं पश्यतु।
Technical Specifications
Specification of IFFCO Sagarika Granulated (Granular Seaweed Extract).
- | Concentrated Liquid Seaweed Extract Fortified Granules ,Bio Available Potash 8 to 10% |
Salient Features
- Seaweed fortifies granules
- Eco-friendly
- Works as a Soil conditioner
- Contains Protein, Carbohydrate along with other micronutrients
- Useful for all crops and all soils
- Contains Auxin, Cytokinins, and Gibberellin, Betaines, Mannitol, etc.