


राइजोबियम
इदं जैव उर्वरक: अस्ति यस्मिन् सहजीवी राइजोबियम विषाणवः भवन्ति यः होता है अतिमहत्वपूर्णं नाइट्रोजन संशोधन जीव: अस्ति। एतेषु जीवेषु वायुमंडलीय नाइट्रोजन सञ्चालन एवं पादपान् प्रदान क्षमता भवति।मूंगफली, सोयाबीन, लाल-चना, हरित-चना, कृष्ण-चना, मसूर, गोभी, बंगाल-चना तथा चारा-फली इत्यादीनां सदृशानां सस्यानां कृते उपदिष्टम् अस्ति।
तन्त्र विवरणम्
इफको रीजोबियम विवरणम्
100% | राइजोबियम विषाणवः |
अन्तःस्थ वैशिष्ट्यम्
- रिजोबियम इत्यस्य विषाणवः संस्कृतिः धारयति
- पर्यावरणानुकूलः
- नाइट्रोजन संस्थितिकरणम्
- कीटनाशकानि उत्पादयति यः पादपानां केषाञ्चित् रोगविरुद्धं कार्यं करोति
- प्रति हेक्टर 60 तः 80KG युरिया न्यूनं प्रयुज्यते
प्रमुखाः लाभा:
- बङ्गलग्राम, काला ग्राम, लाल मसूर, मटर, सोयाबीन, मूंगफली, बरसिम इत्यादीनां फलानां सस्यानां च कृते उपयुक्तः।
- मृत्तिकाया: उर्वरता अभिवर्धयति
- सस्यान् अभिवर्धयति


सस्य चक्रस्य स्थानं, अनुपात और समय: घ्यात्वा उर्वरका: प्रयोजनीयाः। रिजोबियम बीज रोगाणाम् उपचारार्थं प्रयुज्यते।


बीजोपचारः :नाइट्रोजन युक्तस्य जैव उर्वरकस्य जले मिश्रणं कृत्वा बीजानि तस्मिन् द्रवे निमज्जितव्यानि। 250 मीली पर्यन्तं 1 एकर भूमौ बीजेषु प्रयोक्तव्यम्।उपचारितानि बीजानि शीघ्रमेव आरापणीयानि। सस्यानां प्रकृत्यनुसारं भिन्न रिजोबियम प्रयोक्तव्यम्।
