


एन पी (एस) 20-20-0-13
-
इफ्फ्को एनपी ग्रेड 20-20-0-13, अमोनियम फॉस्फेट सल्फेट उर्वरकं निर्माति। द्वयोः स्थूलपोषकयोः (नाइट्रोजनः फास्फोरसः च) अतिरिक्तं सल्फरं प्रदाति यत् आवश्यकम् पोषकम् वनस्पतयः वृद्ध्यर्थं आवश्यकं अस्ति तथा च क्लोरोफिलसंश्लेषणे सहायकं भवति। न्यूनास्थिरफास्फोरसयुक्तानां, उच्चपोटेशियमयुक्तानां, न्यूनाअस्थिरगन्धकस्य च मृदाणां पोषकद्रव्याणां आवश्यकतां विचार्य एनपी(एस) 20-20-13 इत्यस्य निर्माणम् कृतम् ।
प्रमुखाः लाभा:
वनस्पतिषु वृद्धिं विकासं च प्रवर्धयति
वनस्पतिभ्यः नाइट्रोजनस्य पर्याप्तं आपूर्तिं सुनिश्चितं करोति
धान्येषु तैलबीजेषु च प्रोटीनस्य मात्रां वर्धयति
पोषकद्रव्याणां समृद्धः स्रोतः

एन पी ( एस ) 20-20-0-13 इत्यस्य उपयोगः कथं भवति
एनपी (एस) 20-20-13 सस्यचक्रस्य स्थापनं, अनुपातम् , समयम् इत्यादीन् महत्त्वपूर्णकारकान् विचार्य मृत्तिकायां प्रयोक्तव्यम् ।
रोपणकाले तथा प्रसारणपद्धतिद्वारा प्रयोक्तव्यम् । सस्यस्य मृत्तिकायाः अनुसारे च मात्रा (स्थितेः सामान्यानुशंसया) भवेत् । एनपी एस 20-20-0-13 इत्यस्य उपयोगः स्थितसस्यैः सह न कर्तव्यः इति परामर्शः। बीज- सह उर्वरकैः माध्यमेन एनपी (एस) 20-20-0-13 इत्यस्य प्रयोगः उत्तमं उत्पादनं ददाति।