,
Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Neem Coated Urea (N)
Neem Coated Urea (N)

नीम लेपित यूरिया (एन)

  • यूरिया नाइट्रोजनस्य स्रोतः अस्ति, यत् सस्यवृद्ध्यर्थं विकासाय च महत्त्वपूर्णः आवश्यकः पोषकः अस्ति। यूरिया देशे सर्वाधिकं महत्त्वपूर्णं नाइट्रोजनयुक्तं उर्वरकं अस्ति यतः अत्र एन-सामग्री अधिका अस्ति (46%N)) अस्य औद्योगिकप्रयोगाः सन्ति यथा प्लास्टिकोत्पादने अपि च , पशुभ्यः पोषणपूरकरूपे च।

    नीमलेपितः यूरिया (छ) नीमतैललेपितः यूरिया इति विशेषतया केवलं कृषिक्षेत्रे उर्वरकरूपेण उपयोगाय विकसितः । नीमस्य लेपनेन यूरियायाः नाइट्रिफिकेशनं मन्दं भवति तस्मात् मृत्तिकायां पोषकद्रव्याणां अवशोषणं वर्धयितुं साहाय्यं करोति तथा च भूजलप्रदूषणं न्यूनीकरोति।

उत्पाद पोषकतत्वानि

प्रमुखाः लाभा:

  • Promotes growth and development in plantsवनस्पतिषु वनस्पतिषु वृद्धिं विकासं च प्रवर्धयतिवृद्धिं विकासं च प्रवर्धयति
  • Ensures adequate supply of Nitrogen to plantsवनस्पतयः नाइट्रोजनस्य पर्याप्तं आपूर्तिं सुनिश्चितं करोति।
  • Increases yieldउपजं वर्धयति
  • Rich source of nutrients पोषकद्रव्याणां समृद्धः स्रोतः
How to use Urea

नीम लेपित यूरिया (N) इत्यस्य उपयोगम् कथं भवति

सस्यचक्रस्य स्थापनं, अनुपातम्, समयम् च इत्यादीन् महत्त्वपूर्णान् कारकान् विचार्य मृत्तिकायां यूरिया-प्रयोगः करणीयः ।

यदि नग्नमृदापृष्ठे यूरिया-प्रयोगः क्रियते तर्हि अमोनियमकार्बोनेट -रूपेण शीघ्रं हाइड्रोलिसिस कारणेन अस्थिरतायाः परिणामेण अमोनियायाः महत्त्वपूर्णमात्रायां हानिः भवितुम् अर्हति। वपनसमये तथा स्थावरसस्येषु च प्रयोजयेत् (मृत्तिकायाः उपरि स्तरे)। रोपणसमये अनुशंसितमात्रायाः अर्धभागः 30 दिवसानन्तरं शेषः अर्धभागः 15 दिवसानां अन्तरालेषु 2-3 समानभागेषु। मृत्तिकासु यूरियायाः द्रुतजलविपाकः अपि अंकुरानाम् अमोनिया-क्षतिं जनयति, यदि अस्य पदार्थस्य बृहत् परिमाणं बीजस्य समीपे वा अतिसमीपे वा स्थापितं भवति। बीजस्य विषये यूरिया इत्यस्य सम्यक् स्थापनेन एषा समस्या निवारयितुं शक्यते ।

सस्यस्य आवश्यकतानुसारं मृदास्थित्या च (स्थितेः सामान्यानुशंसानाम् अनुसारे) यूरिया-प्रयोगः करणीयः ।

डीएपी 18-46-0
डीएपी 18-46-0

इफ्फ्को इत्यस्य डीएपी (डायअमोनियम फॉस्फेट) इति सान्द्रं फॉस्फेट.आधारितं उर्वरकं अस्ति। फास्फोरसः नाइट्रोजनेन सह आवश्यकम् पोषकतत्वम् अस्ति तथा च नूतनवनस्पतिनाम् ऊतकानाम् विकासे सस्येषु प्रोटीनसंश्लेषणस्य नियमने च महत्त्वपूर्णां भूमिकां निर्वहति।

अधिकं जानातु
एनपीके 10-26-26
एनपीके 10-26-26

एनपीके डीएपी आधारितं समग्रं उर्वरकं अस्ति तथा च इफ्फ्को कण्डला यूनिट् इत्यत्र उत्पाद्यते, यत् एनपीके 10:26:26 इत्यस्य अतिरिक्तं एनपीके 10-26-26 इत्यपि उत्पादयति ।

अधिकं जानातु
एनपीके 12-32-16
एनपीके 12-32-16

एनपीके 12-32-16 डीएपी आधारितं समग्रं उर्वरकं अस्ति तथा च इफ्फ्को कण्डला यूनिट् इत्यत्र उत्पाद्यते एनपीके 12-32-16 इत्यनेन सह ।

एनपीके 12-32-16 मृत्तिकायां फास्फोरसस्य पोटेशियमस्य च सामग्रीं स्थिरम् करोति तथा च लीचिंगस्थितौ मृदासु अत्यन्तं प्रभावी भवति । उत्पादः कणिकाकारः अस्ति तथा च आर्द्रता प्रतिरोधी एच् डी पी पेटकम् मध्ये आगच्छति येन नियन्त्रणं भण्डारणं च सुलभम् भवति ।

अधिकं जानातु
एन पी (एस) 20-20-0-13
एन पी (एस) 20-20-0-13

इफ्फ्को एनपी ग्रेड 20-20-0-13, अमोनियम फॉस्फेट सल्फेट उर्वरकं निर्माति। द्वयोः स्थूलपोषकयोः (नाइट्रोजनः फास्फोरसः च) अतिरिक्तं सल्फरं प्रदाति यत् आवश्यकम् पोषकम् वनस्पतयः वृद्ध्यर्थं आवश्यकं अस्ति तथा च क्लोरोफिलसंश्लेषणे सहायकं भवति। न्यूनास्थिरफास्फोरसयुक्तानां, उच्चपोटेशियमयुक्तानां, न्यूनाअस्थिरगन्धकस्य च मृदाणां पोषकद्रव्याणां आवश्यकतां विचार्य एनपी(एस) 20-20-13 इत्यस्य निर्माणम् कृतम् ।

अधिकं जानातु