


नीम लेपित यूरिया (एन)
-
यूरिया नाइट्रोजनस्य स्रोतः अस्ति, यत् सस्यवृद्ध्यर्थं विकासाय च महत्त्वपूर्णः आवश्यकः पोषकः अस्ति। यूरिया देशे सर्वाधिकं महत्त्वपूर्णं नाइट्रोजनयुक्तं उर्वरकं अस्ति यतः अत्र एन-सामग्री अधिका अस्ति (46%N)) अस्य औद्योगिकप्रयोगाः सन्ति यथा प्लास्टिकोत्पादने अपि च , पशुभ्यः पोषणपूरकरूपे च।
नीमलेपितः यूरिया (छ) नीमतैललेपितः यूरिया इति विशेषतया केवलं कृषिक्षेत्रे उर्वरकरूपेण उपयोगाय विकसितः । नीमस्य लेपनेन यूरियायाः नाइट्रिफिकेशनं मन्दं भवति तस्मात् मृत्तिकायां पोषकद्रव्याणां अवशोषणं वर्धयितुं साहाय्यं करोति तथा च भूजलप्रदूषणं न्यूनीकरोति।
प्रमुखाः लाभा:
वनस्पतिषु वनस्पतिषु वृद्धिं विकासं च प्रवर्धयतिवृद्धिं विकासं च प्रवर्धयति
वनस्पतयः नाइट्रोजनस्य पर्याप्तं आपूर्तिं सुनिश्चितं करोति।
उपजं वर्धयति
पोषकद्रव्याणां समृद्धः स्रोतः

नीम लेपित यूरिया (N) इत्यस्य उपयोगम् कथं भवति
सस्यचक्रस्य स्थापनं, अनुपातम्, समयम् च इत्यादीन् महत्त्वपूर्णान् कारकान् विचार्य मृत्तिकायां यूरिया-प्रयोगः करणीयः ।
यदि नग्नमृदापृष्ठे यूरिया-प्रयोगः क्रियते तर्हि अमोनियमकार्बोनेट -रूपेण शीघ्रं हाइड्रोलिसिस कारणेन अस्थिरतायाः परिणामेण अमोनियायाः महत्त्वपूर्णमात्रायां हानिः भवितुम् अर्हति। वपनसमये तथा स्थावरसस्येषु च प्रयोजयेत् (मृत्तिकायाः उपरि स्तरे)। रोपणसमये अनुशंसितमात्रायाः अर्धभागः 30 दिवसानन्तरं शेषः अर्धभागः 15 दिवसानां अन्तरालेषु 2-3 समानभागेषु। मृत्तिकासु यूरियायाः द्रुतजलविपाकः अपि अंकुरानाम् अमोनिया-क्षतिं जनयति, यदि अस्य पदार्थस्य बृहत् परिमाणं बीजस्य समीपे वा अतिसमीपे वा स्थापितं भवति। बीजस्य विषये यूरिया इत्यस्य सम्यक् स्थापनेन एषा समस्या निवारयितुं शक्यते ।
सस्यस्य आवश्यकतानुसारं मृदास्थित्या च (स्थितेः सामान्यानुशंसानाम् अनुसारे) यूरिया-प्रयोगः करणीयः ।