


एजोटोबेक्टर
इदं जैव उर्वरक: अस्ति यस्मिन् नसहजीवी एजोटोबैक्टर विषाणवः सन्ति ये वायुमंडलीय नाइट्रोजनं सुस्थिरं कर्तुं क्षमाः सन्ति। अन्नं, गोधूमं, बाजरा, कार्पासं, रक्तफलं, कपिशाकं, सर्षपः, कुसुमं, सूरजमुखी इत्यादि सदृशानां अफली युक्तानां सस्यानां कृते प्रयोजनाय उपदिश्यते। यदि मृत्तिकायां कार्बनिक पदार्थाणां मात्रा अधिकं चेत् एजोटोबेक्टर उत्तमं प्रदर्शनं करोति।
तन्त्र विवरणम्
इफको एजोटोबेक्टर विवरणम्
100% | एजोटोबेक्टर विषाणवः |
अन्तःस्थ वैशिष्ट्यम्
- एजोटोबेक्टर आधारिता संस्कृतिः धार्यते
- पर्यावरणानुकूलः
- मूलीय विकासाय वृद्धि होर्मोन निर्माति
- कीटनाशकानि निर्माति ये अनेकानाम् वनस्पतिरोगाणां विरुद्धं कार्यं कुर्वन्ति
- 60 तः 80केजी प्रति हेक्टर युरिया न्यूनं प्रयुज्यते
लाभा:
- अन्नं, गोधूमं, बाजरा, कार्पासं, रक्तफलं, कपिशाकं, सर्षपः, कुसुमं, सूरजमुखी इत्यादिषु अफली सस्येभ्यःसहायकः
- मृत्तिकायाः उर्वरता अभिवर्धयति
- मूलेषु नाइट्रोजन स्थिरं कर्तुं सहायकः


सस्य चक्रस्य स्थानं, अनुपात और समय: घ्यात्वा उर्वरका: प्रयोजनीयाः। जैवउर्वरकस्य प्रयोगः बीजोपचाराय , मृत्तिका उपचाराय, वा बिन्दु आधारिते सिञ्चन प्रविधे: आघारेण क्रियते।


बीजोपचारः नाइट्रोजस जैव उर्वरकाः जले मिश्रितं कृत्वा तस्मिन् संभवतः 20 पलानि पर्यन्तं बीजानि निमज्जितं क्रियते। उपचारितानि बीजानि शीघ्रमेव आरोपणीयानि।
