


एम.के.पी. (0:52:34)
पोटाश एवं सोडियम इत्यनयोः इष्टतम मात्रया उच्च फॉस्फेट पदार्थैः सह जले विलयशीलः उर्वरकः। ि बिन्दु सेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोत्तमः अस्ति। निषेचने सहायतार्थं जले विलयशीलः उर्वरकः (डब्ल्यूएसएफ) विकसिताः कृताः सन्ति , एतत् तु अनुप्रयोगस्य एका विधिः अस्ति यस्यां बिन्दु सेचन पद्धति द्वारा सिञ्चन जले उर्वरकः मिश्रितं क्रियते।
प्रमुखाः लाभा:
शीघ्रं मूलम् एवं बीजानां विकासाय सहायकः
पादपानां प्रतिरोधक क्षमता अभिवर्धयति
उच्च गुणवत्ता युक्तान् सस्यान् सुनिश्चतं करोति
उच्च अंकुरणीय क्षमता अभिवर्धयितुं सहायकः
सस्यान् यथासमयं पक्वान् कर्तुं सहायकः

एम.के.पी.(0:52:34) कथं प्रयुज्यते
सस्य चक्रस्य स्थानं, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। अस्य उर्वरकस्य प्रयोगः सस्यानां प्रारंभिकावस्था तः पुष्प प्राप्ति पूर्वं अवस्था पर्यन्तं कर्तुं शक्यते। अस्योपयोगः बिन्दु सेचन पद्धति वा पर्णीय सेचन विधिः एवं मूल उपचारार्थम् अपि क्रियते।
बिन्दु सेचन पद्धतेः माध्यमेन उर्वरकाणां उपदिष्टा मात्रा संभवतः 1.5 तः 2 ग्राम एनपीके भवेत् , सस्य एवं मृत्तिकायाः ध्याने स्थापयित्वा प्रति लिटर जले मिश्रितं कुर्यात्।
पर्णीय सेचन विधिना उर्वरक प्रदान समये मोनो पोटेशियम फोस्फेट (0-52-34) मिश्रितं कृत्वा 30 - 40 दिनं पश्चात् पुष्पीकरण पूर्वं 0.5% - 1.0% पर्यन्तं द्वि त्रिवारं 10 - 15 दिन विश्रामे कर्तव्यम्।