


एस.ओ.पी. (0:0:50)
सोडियम इत्यस्य इष्टतम मात्रया सह उच्च पोटेशियम एवं सल्फेट सल्फर पदार्थैः सह जले विलयशीलः उर्वरकः अस्ति। एतत् जले सरलतया विलयशीलः एवं बिन्दुसेचन पद्धतौ एवं पर्णीय सेचने सर्वोत्तमः अस्ति। एतत् संयोजनं सुदृढं पुष्पाणां फलानां च विकासः सुनिश्चितं करोति। निषेचने सहायतार्थं जले विलयशीलः उर्वरकः (डब्ल्यूएसएफ) विकसिताः कृताः सन्ति, एतत् तु अनुप्रयोगस्य एका विधिः अस्ति यस्यां बिन्दु सेचन पद्धति द्वारा सिञ्चन जले उर्वरकः मिश्रितं क्रियते।
प्रमुखाः लाभा:
पादपानां विकासः एवं वृद्धयर्थं सहायकः
पादपानां प्रतिरोधक क्षमता अभिवर्धयति
सर्वेभ्यः सस्येभ्यः उपयुक्तः
फलानां पुष्पाणां च विकासः अभिवर्धयति
कीटकेषु एवं रोगेषु अभिरक्षण क्षमता अभिवर्धयति
पादपाः उच्च तापमानं, आर्द्रतायाः न्यूनता इत्यादिकान् अजैविक प्रश्श्नानां अधिकः प्रतिरोधकः सञ्जायते।
एस.ओ.पी. (0:0:50) कथं प्रयुज्यते
सस्य चक्रस्य स्थानं, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। अस्य उर्वरकस्य प्रयोगः सस्यानां प्रारंभिकावस्था तः पुष्प प्राप्ति पूर्वं अवस्था पर्यन्तं कर्तुं शक्यते। अस्योपयोगः बिन्दु सेचन पद्धति वा पर्णीय सेचन विधिः एवं मूल उपचारार्थम् अपि क्रियते।
बिन्दु सेचन पद्धतेः माध्यमेन उर्वरकाणां उपदिष्टा मात्रा संभवतः 1.5 तः 2.5 ग्राम एनपीके भवेत् , सस्य एवं मृत्तिका ध्याने स्थापयित्वा प्रति लिटर जले मिश्रितं कुर्यात्।
पर्णीय सेचन विधिना उर्वरक प्रदान समये 0.5-1.0% इत्येतत् परिमितं जले विलयशीलः सल्फेट पोटाश (0-00-50) मिश्रितं कृत्वा पुषितारम्भे प्रयोक्तव्यम्।