


पोटेशियम नाइट्रेट (13:0:45)
सोडियम इत्यस्य इष्टतम मात्रया सह उच्च पोटेशियम एवं नाइट्रोजन पदार्थैः सह जाले विलयशीलः उर्वरकः। बिन्दु सेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोत्तमः अस्ति। एतत् संयोजन वृद्धि पश्चात् एवं संस्यानां शारीरिक परिपक्वतायै उपयुक्तः।निषेचने सहायतार्थं जले विलयशीलः उर्वरकः (डब्ल्यूएसएफ) विकसिताः कृताः सन्ति , एतत् तु अनुप्रयोगस्य एका विधिः अस्ति यस्यां बिन्दु सेचन पद्धति द्वारा सिञ्चन जले उर्वरकः मिश्रितं क्रियते।
प्रमुखाः लाभा:
शीघ्रं मूलं एवं बीजानि विकासाय सहायक:
पादपानां प्रतिरोधक क्षमता अभिवर्धयति
उच्च अंकुरण प्राप्त्यै सहायकः
समये सस्य पक्यार्थं सहायकः
पादपाः हिम , अनवृष्टि:आदि अजैविक प्रश्नानां प्रति अधिकं प्रतिरोधकाः भवन्ति
कीटकेषु एवं रोगेषु प्रतिराधकता अभिवर्धयितुं सहायकः

पोटेशियम नाइट्रेट (13:0:45) कथं प्रयुज्यते
सस्य चक्रस्य स्थानं, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। एषः उर्वरक: सस्यानां मध्य भागादनन्तरं परिपक्वता पर्यन्तं लाभकरः अस्ति। बिन्दु सेचन एवं पर्णीय सेचन केनापि प्रकारेण प्रयुज्यते।
बिन्दु सेचन पद्धतेः माध्यमेन उर्वरकाणां उपदिष्टा मात्रा संभवतः 1.5 तः 2.5 ग्राम उर्वरक: भवेत् , सस्य एवं मृत्तिकायाः ध्याने स्थापयित्वा प्रति लिटर जले मिश्रितं कुर्यात्।
पर्णीय सेचन विधिना उर्वरक प्रदान समये 1.0- 1.5gm इत्येतत् परिमितं जले विलयशीलः पोटेशियम नाइट्रेट(13-0-45) मिश्रितं कृत्वा 60 - 70 बीजारोपण दिनं पश्चात् कर्तव्यम्।