


एम.ए.पी. (12:61:0)
एते नाइट्रोजन इत्यस्य इष्टतम मात्रया सह उच्च फॉस्फेट पदार्थ युक्तः जले विलयशीलः उर्वरकः अस्ति। इदं तु जले सरलतया जले विलयशीलः अस्ति बिन्दु सेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोत्तमः अस्ति। निषेचने सहायतार्थं जले विलयशीलः उर्वरकः (डब्ल्यूएसएफ) विकसिताः कृताः सन्ति , एतत् तु अनुप्रयोगस्य एका विधिः अस्ति यस्यां बिन्दु सेचन पद्धति द्वारा सिञ्चन जले उर्वरकः मिश्रितं क्रियते।
प्रमुखाः लाभा:
सस्येभ्यः शीघ्रं विकासाय सहायतां कुर्वन्ति
अधिकहरितं सस्य प्रापत्यर्थं सहायकः
नूतन सस्यशाखा प्राप्तुं सहायकः
अंकुरणस्य उच्च दरं प्रापत्यर्थं सहायकः
मूलानां, नूतनकोशिकानां विकासाय, बीजानां एवं फलानां विकासाय सहायक:।
यथासमयं सस्य पक्व कर्तुं सहायकः

एम.ए.पी. (12:61:0) कथं प्रयुज्यते
सस्य चक्रस्य स्थानं, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। अस्य उर्वरकस्य प्रयोगः सस्यानां प्रारंभिकावस्था तः पुष्प प्राप्ति पूर्वं अवस्था पर्यन्तं कर्तुं शक्यते। अस्योपयोगः बिन्दु सेचन पद्धति वा पर्णीय सेचन विधिः एवं मूल उपचारार्थम् अपि क्रियते।
मूल उपचारार्थं 10 ग्राम परिमितम् उर्वरकः 1 लिटर परिमिते जले प्रयोक्तव्यम्।
बिन्दु सेचन पद्धतेः माध्यमेन उर्वरकाणां उपदिष्टा मात्रा संभवतः 1.5 तः 2 ग्राम एनपीके भवेत् , सस्य एवं मृत्तिकायाः ध्याने स्थापयित्वा प्रति लिटर जले मिश्रितं कुर्यात्।
मोनो अमोनियम फास्फेट (12-61-0) पर्णीय सेचन विधिना उर्वरक प्रदान समये सस्यानां रोपणं 30 - 40 दिनात् पूर्वं तथा पुष्पितं पूर्वं पर्यन्तं 0.5-1.0% इत्येतत् परिमितं 10 - 15 दिनान्तरं द्वि त्रिवारं प्रयोक्तव्यम्।