,
Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Urea Phosphate with S.O.P. (18:18:18 and 6.1% S)
Urea Phosphate with S.O.P. (18:18:18 and 6.1% S)

युरिया फोस्फेट एस.ओ.पी. (18:18:18 एवं 61% एस.) युक्तः

इदं संभवतः 6% सल्फर पदार्थैः सह जले विलयशीलः एनपीके उर्वरक: अस्ति। एतत् तु जले सरलतया विलयशीलः अस्ति एवं मूलैः सलतया अवशोषितः भवितुं शक्नोति एवं पादपेभ्यः आवश्यक पोषक तत्वानि प्रददाति। निषेचने सहायतार्थं जले विलयशीलः उर्वरकः (डब्ल्यूएसएफ) विकसिताः कृताः सन्ति , एतत् तु अनुप्रयोगस्य एका विधिः अस्ति यस्यां बिन्दु सेचन पद्धति द्वारा सिञ्चन जले उर्वरकः मिश्रितं क्रियते।

उत्पाद पोषकतत्वानि

प्रमुखाः लाभा:

  • key-benifit-icon1विकासाय सहायतां कुर्वन्तिअधिकहरितं सस्य प्रापत्यर्थं सहायकः
  • key-benifit-icon2नूतन सस्यशाखा प्राप्तुम् एवं शीघ्रं अंकरणाय सहायकः
  • key-benifit-icon3मूलानां विकासाय सहायकः
  • icon4सस्यान् समयानुसारं पक्वं कर्तुं सहायकः
  • icon5पादपानां सहिष्णुता वर्धयति
  • icon6उच्च गुणवत्ता युक्तान् सस्यान् प्राप्तुं सहायकः

युरिया फोस्फेट एस.ओ.पी.( 18:18:18 एवं 61% एस.) युक्तः कथं प्रयुज्यते

सस्य चक्रस्य स्थानं, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। एतत् उर्वरकं सस्यानां प्रारम्भिकपदात् आरभ्य पुष्पीकरणपूर्वपदपर्यन्तं उपयोक्तुं शक्यते । अस्य उपयोगः बिन्दु सेचन पद्धत्या वा पर्णीय सेचन पद्धत्या कर्तुं शक्यते।

बिन्दु सेचन पद्धतेः माध्यमेन उर्वरकाणां उपदिष्टा मात्रा संभवतः 1.5 तः 2.5 ग्राम एनपीके उर्वरक: भवेत् , सस्य एवं मृत्तिकायाः ध्याने स्थापयित्वा प्रति लिटर जले मिश्रितं कुर्यात्।

पर्णीय सेचन विधिना उर्वरक प्रदान समये 0.5-0.8% इत्येतत् परिमितं जले विलयशीलः एनपीके (18-18-18) मिश्रितं कृत्वा 30 - 40 दिनं पश्चात् पुष्पीकरण पूर्वं 0.5% - 1.5% पर्यन्तं द्वि त्रिवारं 10 - 15 दिन विश्रामे कर्तव्यम्।

केल्शियम नाइट्रेट
केल्शियम नाइट्रेट

केल्शियम एवं नाइट्रोजन पदार्थैः सह जले विलयशीलः उर्वरकः , एतत्तु जले विलयशीलः केल्शियम इत्यस्य एकमात्रः एव स्रोतः अस्ति। आवश्यक पोषकतत्व भूतं अन्यत् अस्योपयोग: पादपानां केषाञ्चित् रोगान् निवारयि तुमपि उपयुज्यते।

अधिकं जानातु
एम.के.पी. (0:52:34)
एम.के.पी. (0:52:34)

पोटाश एवं सोडियम इत्यनयोः इष्टतम मात्रया उच्च फॉस्फेट पदार्थैः सह जले विलयशीलः उर्वरकः। ि बिन्दु सेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोत्तमः अस्ति।

अधिकं जानातु
एम.ए.पी. (12:61:0)
एम.ए.पी. (12:61:0)

एते नाइट्रोजन इत्यस्य इष्टतम मात्रया सह उच्च फॉस्फेट पदार्थ युक्तः जले विलयशीलः उर्वरकः अस्ति। इदं तु जले सरलतया जले विलयशीलः अस्ति बिन्दु सेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोत्तमः अस्ति।

अधिकं जानातु
युरिया फोस्फेट (17:44:0)
युरिया फोस्फेट (17:44:0)

पादपानां विकासेन सह फोस्फरस एवं नाइट्रोजन पदार्थै: सह जले विलयशीलः उर्वरकः बिन्दु पाइप अपि स्वच्छं करोति। एतत् जले सरलतपा विलयशील: अस्ति एवं बिन्दुसेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोतम:।

अधिकं जानातु
एस.ओ.पी. (0:0:50)
एस.ओ.पी. (0:0:50)

सोडियम इत्यस्य इष्टतम मात्रया सह उच्च पोटेशियम एवं सल्फेट सल्फर पदार्थैः सह जले विलयशीलः उर्वरकः अस्ति। एतत् जले सरलतया विलयशीलः एवं बिन्दुसेचन पद्धतौ एवं पर्णीय सेचने सर्वोत्तमः अस्ति। एतत् संयोजनं सुदृढं पुष्पाणां फलानां च विकासः सुनिश्चितं करोति।

अधिकं जानातु
एन.पी.के. 19:19:19
एन.पी.के. 19:19:19

नाइट्रोजन, फास्फोरस, पोटेशियम एवं सोडियम इत्येषां इष्टतम संयोजनेन जले विलयशीलः उर्वरकः। एतत्तु जले सरलतया विलयशीलः उर्वरकः अस्ति बिन्दु सेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोत्तमः अस्ति।

अधिकं जानातु
पोटेशियम नाइट्रेट (13:0:45)
पोटेशियम नाइट्रेट (13:0:45)

सोडियम इत्यस्य इष्टतम मात्रया सह उच्च पोटेशियम एवं नाइट्रोजन पदार्थैः सह जाले विलयशीलः उर्वरकः। बिन्दु सेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोत्तमः अस्ति। एतत् संयोजन वृद्धि पश्चात् एवं संस्यानां शारीरिक परिपक्वतायै उपयुक्तः।

अधिकं जानातु