


युरिया फोस्फेट एस.ओ.पी. (18:18:18 एवं 61% एस.) युक्तः
इदं संभवतः 6% सल्फर पदार्थैः सह जले विलयशीलः एनपीके उर्वरक: अस्ति। एतत् तु जले सरलतया विलयशीलः अस्ति एवं मूलैः सलतया अवशोषितः भवितुं शक्नोति एवं पादपेभ्यः आवश्यक पोषक तत्वानि प्रददाति। निषेचने सहायतार्थं जले विलयशीलः उर्वरकः (डब्ल्यूएसएफ) विकसिताः कृताः सन्ति , एतत् तु अनुप्रयोगस्य एका विधिः अस्ति यस्यां बिन्दु सेचन पद्धति द्वारा सिञ्चन जले उर्वरकः मिश्रितं क्रियते।
प्रमुखाः लाभा:
विकासाय सहायतां कुर्वन्तिअधिकहरितं सस्य प्रापत्यर्थं सहायकः
नूतन सस्यशाखा प्राप्तुम् एवं शीघ्रं अंकरणाय सहायकः
मूलानां विकासाय सहायकः
सस्यान् समयानुसारं पक्वं कर्तुं सहायकः
पादपानां सहिष्णुता वर्धयति
उच्च गुणवत्ता युक्तान् सस्यान् प्राप्तुं सहायकः
युरिया फोस्फेट एस.ओ.पी.( 18:18:18 एवं 61% एस.) युक्तः कथं प्रयुज्यते
सस्य चक्रस्य स्थानं, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। एतत् उर्वरकं सस्यानां प्रारम्भिकपदात् आरभ्य पुष्पीकरणपूर्वपदपर्यन्तं उपयोक्तुं शक्यते । अस्य उपयोगः बिन्दु सेचन पद्धत्या वा पर्णीय सेचन पद्धत्या कर्तुं शक्यते।
बिन्दु सेचन पद्धतेः माध्यमेन उर्वरकाणां उपदिष्टा मात्रा संभवतः 1.5 तः 2.5 ग्राम एनपीके उर्वरक: भवेत् , सस्य एवं मृत्तिकायाः ध्याने स्थापयित्वा प्रति लिटर जले मिश्रितं कुर्यात्।
पर्णीय सेचन विधिना उर्वरक प्रदान समये 0.5-0.8% इत्येतत् परिमितं जले विलयशीलः एनपीके (18-18-18) मिश्रितं कृत्वा 30 - 40 दिनं पश्चात् पुष्पीकरण पूर्वं 0.5% - 1.5% पर्यन्तं द्वि त्रिवारं 10 - 15 दिन विश्रामे कर्तव्यम्।