


एनपीके 12-32-16
-
एनपीके 12-32-16 डीएपी आधारितं समग्रं उर्वरकं अस्ति तथा च इफ्फ्को कण्डला यूनिट् इत्यत्र उत्पाद्यते एनपीके 12-32-16 इत्यनेन सह ।
एनपीके 12-32-16 मृत्तिकायां फास्फोरसस्य पोटेशियमस्य च सामग्रीं स्थिरम् करोति तथा च लीचिंगस्थितौ मृदासु अत्यन्तं प्रभावी भवति । उत्पादः कणिकाकारः अस्ति तथा च आर्द्रता प्रतिरोधी एच् डी पी पेटकम् मध्ये आगच्छति येन नियन्त्रणं भण्डारणं च सुलभम् भवति ।
प्रमुखाः लाभा:
महत्त्वपूर्णपोषकतत्वानाम् पराकाष्ठागतम् सम्मिश्रणम्
सस्यस्य तीव्रवृद्धौ सहायकम्
उपजं वर्धयति

एनपीके 12-32-16 इत्यस्य उपयोगः कथं भवति
सस्यचक्रस्य स्थापनं, अनुपातम्, समयम्, च इत्यादीन् महत्त्वपूर्णकारकान् विचार्य मृत्तिकायां एनपीके प्रयोक्तव्यम् ।
रोपणकाले प्रसारणपद्धतिद्वारा च प्रयोक्तव्यम्। सस्यस्य मृत्तिकानुसारं च मात्रा (स्थितेः सामान्यानुशंसया) भवेत् । स्थितसस्यैः सह एनपीके(12:32:16) इत्यस्य उपयोगः न कर्तव्यः इति परामर्शः दत्तः, बीजेन सह उर्वरकमाध्यमेन एनपीके(12:32:16) इत्यस्य प्रयोगः अधिकं लाभप्रदं भवति।